मंत्रपुष्पांजली

03:45



ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

 ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवः।।

 ॐ राजाधिराजाय प्रसह्यसाहिने । 

नमो वयं वैश्रवणाय कुर्महे ।।

 स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु ।

 कुबेराय वैश्रवणाय महाराजाय नमः ।।

 ॐ स्वस्ति । 

साम्राज्यं, भौज्यं, स्वाराज्यं, वैराज्यं, पारमेष्ट्यं राज्यं 

महाराज्यमाधिपत्यमयं समन्त पर्यायीस्यात् सार्वभौमः सार्वायुष 

आन्तादापरार्धात पृथिव्यै समुद्रपर्यान्ताया एकराळिति ।

 तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुतस्याऽवसन् गृहे ।।

 आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।। 

तन्नो सद्गुरू प्रचोदयात् ।। ॐ पूर्ण ब्रह्माय धीमहि, तन्नो सद्गुरू प्रचोदयात् ।।

You Might Also Like

0 comments

Search This Blog

Contact Form

Name

Email *

Message *

Blog Archive